Original

एवंस्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः ।अशोचन्नप्रहृष्यंश्च चरेद्विगतमत्सरः ॥ ४७ ॥

Segmented

एवंस्वभावम् एव एतत् स्व-बुद्ध्या विहरेत् नरः अ शोचन् अ प्रहृः च चरेद् विगत-मत्सरः

Analysis

Word Lemma Parse
एवंस्वभावम् एवंस्वभाव pos=a,g=n,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
स्व स्व pos=a,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विहरेत् विहृ pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
pos=i
शोचन् शुच् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रहृः प्रहृष् pos=va,g=m,c=1,n=s,f=part
pos=i
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
विगत विगम् pos=va,comp=y,f=part
मत्सरः मत्सर pos=n,g=m,c=1,n=s