Original

यथा वारिचरः पक्षी लिप्यमानो न लिप्यते ।एवमेव कृतप्रज्ञो भूतेषु परिवर्तते ॥ ४६ ॥

Segmented

यथा वारि-चरः पक्षी लिप्यमानो न लिप्यते एवम् एव कृत-प्रज्ञः भूतेषु परिवर्तते

Analysis

Word Lemma Parse
यथा यथा pos=i
वारि वारि pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
लिप्यमानो लिप् pos=va,g=m,c=1,n=s,f=part
pos=i
लिप्यते लिप् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
एव एव pos=i
कृत कृ pos=va,comp=y,f=part
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
भूतेषु भूत pos=n,g=n,c=7,n=p
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat