Original

त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः ।सर्वभूतात्मभूतः स्यात्स गच्छेत्परमां गतिम् ॥ ४५ ॥

Segmented

त्यक्त्वा यः प्राकृतम् कर्म नित्यम् आत्म-रतिः मुनिः सर्व-भूत-आत्म-भूतः स्यात् स गच्छेत् परमाम् गतिम्

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
यः यद् pos=n,g=m,c=1,n=s
प्राकृतम् प्राकृत pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
नित्यम् नित्यम् pos=i
आत्म आत्मन् pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s