Original

रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति ।तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव ॥ ४४ ॥

Segmented

रश्मीन् तेषाम् स मनसा यदा सम्यङ् नियच्छति तदा प्रकाशते अस्य आत्मा घटे दीपो ज्वलन्न् इव

Analysis

Word Lemma Parse
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
तेषाम् तद् pos=n,g=n,c=6,n=p
तद् pos=n,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
यदा यदा pos=i
सम्यङ् सम्यक् pos=i
नियच्छति नियम् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
अस्य इदम् pos=n,g=m,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
घटे घट pos=n,g=m,c=7,n=s
दीपो दीप pos=n,g=m,c=1,n=s
ज्वलन्न् ज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i