Original

आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन ।सत्त्वं मनः संसृजति न गुणान्वै कदाचन ॥ ४३ ॥

Segmented

आश्रयो न अस्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन सत्त्वम् मनः संसृजति न गुणान् वै कदाचन

Analysis

Word Lemma Parse
आश्रयो आश्रय pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
क्षेत्रज्ञस्य क्षेत्रज्ञ pos=n,g=m,c=6,n=s
pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
संसृजति संसृज् pos=v,p=3,n=s,l=lat
pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
वै वै pos=i
कदाचन कदाचन pos=i