Original

सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति ।संप्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवः ॥ ४२ ॥

Segmented

सृजते हि गुणान् सत्त्वम् क्षेत्रज्ञः परिपश्यति संप्रयोगः तयोः एष सत्त्व-क्षेत्रज्ञयोः ध्रुवः

Analysis

Word Lemma Parse
सृजते सृज् pos=v,p=3,n=s,l=lat
हि हि pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
परिपश्यति परिपश् pos=v,p=3,n=s,l=lat
संप्रयोगः संप्रयोग pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
एष एतद् pos=n,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
क्षेत्रज्ञयोः क्षेत्रज्ञ pos=n,g=m,c=6,n=d
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s