Original

इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः ।निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत् ॥ ४१ ॥

Segmented

इन्द्रियैः तु प्रदीप-अर्थम् कुरुते बुद्धि-सप्तमैः निर्विचेष्टैः अजानद्भिः परमात्मा प्रदीप-वत्

Analysis

Word Lemma Parse
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
तु तु pos=i
प्रदीप प्रदीप pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
बुद्धि बुद्धि pos=n,comp=y
सप्तमैः सप्तम pos=a,g=n,c=3,n=p
निर्विचेष्टैः निर्विचेष्ट pos=a,g=n,c=3,n=p
अजानद्भिः अजानत् pos=a,g=n,c=3,n=p
परमात्मा परमात्मन् pos=n,g=m,c=1,n=s
प्रदीप प्रदीप pos=n,comp=y
वत् वत् pos=i