Original

न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः ।परिद्रष्टा गुणानां च संस्रष्टा मन्यते सदा ॥ ४० ॥

Segmented

न गुणा विदुः आत्मानम् स गुणान् वेत्ति सर्वशः परिद्रष्टा गुणानाम् च संस्रष्टा मन्यते सदा

Analysis

Word Lemma Parse
pos=i
गुणा गुण pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
वेत्ति विद् pos=v,p=3,n=s,l=lat
सर्वशः सर्वशस् pos=i
परिद्रष्टा परिद्रष्टृ pos=n,g=m,c=1,n=s
गुणानाम् गुण pos=n,g=m,c=6,n=p
pos=i
संस्रष्टा संस्रष्टृ pos=a,g=m,c=1,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
सदा सदा pos=i