Original

पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा ।यथा मत्स्यो जलं चैव संप्रयुक्तौ तथैव तौ ॥ ३९ ॥

Segmented

पृथक् भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा यथा मत्स्यो जलम् च एव सम्प्रयुक्तौ तथा एव तौ

Analysis

Word Lemma Parse
पृथक् पृथक् pos=i
भूतौ भू pos=va,g=m,c=1,n=d,f=part
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
तौ तद् pos=n,g=m,c=1,n=d
सम्प्रयुक्तौ सम्प्रयुज् pos=va,g=m,c=1,n=d,f=part
pos=i
सर्वदा सर्वदा pos=i
यथा यथा pos=i
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
जलम् जल pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
सम्प्रयुक्तौ सम्प्रयुज् pos=va,g=m,c=1,n=d,f=part
तथा तथा pos=i
एव एव pos=i
तौ तद् pos=n,g=m,c=1,n=d