Original

मशकोदुम्बरौ चापि संप्रयुक्तौ यथा सदा ।अन्योन्यमन्यौ च यथा संप्रयोगस्तथा तयोः ॥ ३८ ॥

Segmented

मशक-उदुम्बरौ च अपि सम्प्रयुक्तौ यथा सदा अन्योन्यम् अन्यौ च यथा संप्रयोगः तथा तयोः

Analysis

Word Lemma Parse
मशक मशक pos=n,comp=y
उदुम्बरौ उदुम्बर pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
सम्प्रयुक्तौ सम्प्रयुज् pos=va,g=m,c=1,n=d,f=part
यथा यथा pos=i
सदा सदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अन्यौ अन्य pos=n,g=m,c=1,n=d
pos=i
यथा यथा pos=i
संप्रयोगः संप्रयोग pos=n,g=m,c=1,n=s
तथा तथा pos=i
तयोः तद् pos=n,g=m,c=6,n=d