Original

दूरगं बहुधागामि प्रार्थनासंशयात्मकम् ।मनः सुनियतं यस्य स सुखी प्रेत्य चेह च ॥ ३६ ॥

Segmented

दूर-गम् बहुधा आगामिन् प्रार्थना-संशय-आत्मकम् मनः सु नियतम् यस्य स सुखी प्रेत्य च इह च

Analysis

Word Lemma Parse
दूर दूर pos=a,comp=y
गम् pos=a,g=n,c=1,n=s
बहुधा बहुधा pos=i
आगामिन् आगामिन् pos=a,g=n,c=1,n=s
प्रार्थना प्रार्थना pos=n,comp=y
संशय संशय pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
सु सु pos=i
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i