Original

प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ।कथंचिदभिवर्तन्त इत्येते सात्त्विका गुणाः ॥ ३३ ॥

Segmented

प्रहर्षः प्रीतिः आनन्दः सुखम् संशान्त-चित्त-ता कथंचिद् अभिवर्तन्त इति एते सात्त्विका गुणाः

Analysis

Word Lemma Parse
प्रहर्षः प्रहर्ष pos=n,g=m,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
आनन्दः आनन्द pos=n,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
संशान्त संशम् pos=va,comp=y,f=part
चित्त चित्त pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
कथंचिद् कथंचिद् pos=i
अभिवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lat
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
सात्त्विका सात्त्विक pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p