Original

अथ यन्मोहसंयुक्तमव्यक्तमिव यद्भवेत् ।अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ ३२ ॥

Segmented

अथ यत् मोह-संयुक्तम् अव्यक्तम् इव यद् भवेत् अप्रतर्क्यम् अविज्ञेयम् तमः तत् उपधारयेत्

Analysis

Word Lemma Parse
अथ अथ pos=i
यत् यद् pos=n,g=n,c=1,n=s
मोह मोह pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
अव्यक्तम् अव्यक्त pos=a,g=n,c=1,n=s
इव इव pos=i
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अप्रतर्क्यम् अप्रतर्क्य pos=a,g=n,c=1,n=s
अविज्ञेयम् अविज्ञेय pos=a,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
उपधारयेत् उपधारय् pos=v,p=3,n=s,l=vidhilin