Original

अथ यद्दुःखसंयुक्तमतुष्टिकरमात्मनः ।प्रवृत्तं रज इत्येव तन्नसंरभ्य चिन्तयेत् ॥ ३१ ॥

Segmented

अथ यद् दुःख-संयुक्तम् अतुष्टि-करम् आत्मनः प्रवृत्तम् रज इति एव तन्नसंरभ्य

Analysis

Word Lemma Parse
अथ अथ pos=i
यद् यद् pos=n,g=n,c=1,n=s
दुःख दुःख pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
अतुष्टि अतुष्टि pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
रज रजस् pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
तन्नसंरभ्य चिन्तय् pos=v,p=3,n=s,l=vidhilin