Original

यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति ।फललाभश्च सद्यः स्यात्सर्वभूतहितं च तत् ॥ ३ ॥

Segmented

यत् ज्ञात्वा पुरुषो लोके प्रीतिम् सौख्यम् च विन्दति फल-लाभः च सद्यः स्यात् सर्व-भूत-हितम् च तत्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
पुरुषो पुरुष pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
सौख्यम् सौख्य pos=n,g=n,c=2,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
फल फल pos=n,comp=y
लाभः लाभ pos=n,g=m,c=1,n=s
pos=i
सद्यः सद्यस् pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हितम् हित pos=a,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s