Original

सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः ।तमोगुणेन संयुक्तौ भवतोऽव्यावहारिकौ ॥ २९ ॥

Segmented

सुख-स्पर्शः सत्त्व-गुणः दुःख-स्पर्शः रजः-गुणः तमः-गुणेन संयुक्तौ भवतो ऽव्यावहारिकौ

Analysis

Word Lemma Parse
सुख सुख pos=a,comp=y
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
दुःख दुःख pos=a,comp=y
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
रजः रजस् pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
तमः तमस् pos=n,comp=y
गुणेन गुण pos=n,g=m,c=3,n=s
संयुक्तौ संयुज् pos=va,g=m,c=1,n=d,f=part
भवतो भू pos=v,p=3,n=d,l=lat
ऽव्यावहारिकौ अव्यावहारिक pos=a,g=m,c=1,n=d