Original

त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते ।सात्त्विकी राजसी चैव तामसी चेति भारत ॥ २८ ॥

Segmented

त्रिविधा वेदना च एव सर्व-सत्वेषु दृश्यते सात्त्विकी राजसी च एव तामसी च इति भारत

Analysis

Word Lemma Parse
त्रिविधा त्रिविध pos=a,g=f,c=1,n=s
वेदना वेदना pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
सत्वेषु सत्त्व pos=n,g=n,c=7,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat
सात्त्विकी सात्त्विक pos=a,g=f,c=1,n=s
राजसी राजस pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
तामसी तामस pos=a,g=f,c=1,n=s
pos=i
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s