Original

इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता ।सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा ॥ २७ ॥

Segmented

इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता सत्त्वम् रजः तमः च एव प्राणिनाम् संश्रिताः सदा

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
विजेतव्यानि विजि pos=va,g=n,c=1,n=p,f=krtya
धीमता धीमत् pos=a,g=m,c=3,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
संश्रिताः संश्रि pos=va,g=m,c=1,n=p,f=part
सदा सदा pos=i