Original

ये ये च भावा लोकेऽस्मिन्सर्वेष्वेतेषु ते त्रिषु ।इति बुद्धिगतिः सर्वा व्याख्याता तव भारत ॥ २६ ॥

Segmented

ये ये च भावा लोके ऽस्मिन् सर्वेषु एतेषु ते त्रिषु इति बुद्धि-गतिः सर्वा व्याख्याता तव भारत

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
भावा भाव pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
एतेषु एतद् pos=n,g=m,c=7,n=p
ते तद् pos=n,g=m,c=1,n=p
त्रिषु त्रि pos=n,g=m,c=7,n=p
इति इति pos=i
बुद्धि बुद्धि pos=n,comp=y
गतिः गति pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
व्याख्याता व्याख्या pos=va,g=f,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s