Original

इन्द्रियाणि हि सर्वाणि प्रदर्शयति सा सदा ।प्रीतिः सत्त्वं रजः शोकस्तमो मोहश्च ते त्रयः ॥ २५ ॥

Segmented

इन्द्रियाणि हि सर्वाणि प्रदर्शयति सा सदा प्रीतिः सत्त्वम् रजः शोकः तमः मोहः च ते त्रयः

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
हि हि pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
प्रदर्शयति प्रदर्शय् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
सदा सदा pos=i
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
शोकः शोक pos=n,g=m,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
मोहः मोह pos=n,g=m,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p