Original

अतिभावगता बुद्धिर्भावे मनसि वर्तते ।प्रवर्तमानं हि रजस्तद्भावमनुवर्तते ॥ २४ ॥

Segmented

अति भाव-गता बुद्धिः भावे मनसि वर्तते प्रवर्तमानम् हि रजः तद्-भावम् अनुवर्तते

Analysis

Word Lemma Parse
अति अति pos=i
भाव भाव pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
भावे भाव pos=n,g=m,c=7,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
प्रवर्तमानम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
रजः रजस् pos=n,g=n,c=1,n=s
तद् तद् pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat