Original

सेयं भावात्मिका भावांस्त्रीनेतान्नातिवर्तते ।सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥ २३ ॥

Segmented

सा इयम् भाव-आत्मिका भावान् त्रीन् एतान् न अतिवर्तते सरिताम् सागरो भर्ता महा-वेलाम् इव ऊर्मिमत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
भाव भाव pos=n,comp=y
आत्मिका आत्मक pos=a,g=f,c=1,n=s
भावान् भाव pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
pos=i
अतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat
सरिताम् सरित् pos=n,g=f,c=6,n=p
सागरो सागर pos=n,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वेलाम् वेला pos=n,g=f,c=2,n=s
इव इव pos=i
ऊर्मिमत् ऊर्मिमत् pos=a,g=m,c=1,n=s