Original

न सुखेन न दुःखेन कदाचिदपि वर्तते ।एवं नराणां मनसि त्रिषु भावेष्ववस्थिता ॥ २२ ॥

Segmented

न सुखेन न दुःखेन कदाचिद् अपि वर्तते एवम् नराणाम् मनसि त्रिषु भावेषु अवस्थिता

Analysis

Word Lemma Parse
pos=i
सुखेन सुख pos=n,g=n,c=3,n=s
pos=i
दुःखेन दुःख pos=n,g=n,c=3,n=s
कदाचिद् कदाचिद् pos=i
अपि अपि pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
नराणाम् नर pos=n,g=m,c=6,n=p
मनसि मनस् pos=n,g=n,c=7,n=s
त्रिषु त्रि pos=n,g=n,c=7,n=p
भावेषु भाव pos=n,g=m,c=7,n=p
अवस्थिता अवस्था pos=va,g=f,c=1,n=s,f=part