Original

पुरुषाधिष्ठिता बुद्धिस्त्रिषु भावेषु वर्तते ।कदाचिल्लभते प्रीतिं कदाचिदनुशोचति ॥ २१ ॥

Segmented

पुरुष-धिष्ठिता बुद्धिः त्रिषु भावेषु वर्तते कदाचिल् लभते प्रीतिम् कदाचिद् अनुशोचति

Analysis

Word Lemma Parse
पुरुष पुरुष pos=n,comp=y
धिष्ठिता अधिष्ठा pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
भावेषु भाव pos=n,g=m,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
कदाचिल् कदाचिद् pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
कदाचिद् कदाचिद् pos=i
अनुशोचति अनुशुच् pos=v,p=3,n=s,l=lat