Original

अधिष्ठानानि बुद्धेर्हि पृथगर्थानि पञ्चधा ।पञ्चेन्द्रियाणि यान्याहुस्तान्यदृश्योऽधितिष्ठति ॥ २० ॥

Segmented

अधिष्ठानानि बुद्धेः हि पृथग् अर्थानि पञ्चधा पञ्च इन्द्रियाणि यानि आहुः तानि अदृश्यः ऽधितिष्ठति

Analysis

Word Lemma Parse
अधिष्ठानानि अधिष्ठान pos=n,g=n,c=1,n=p
बुद्धेः बुद्धि pos=n,g=f,c=6,n=s
हि हि pos=i
पृथग् पृथक् pos=i
अर्थानि अर्थ pos=n,g=n,c=1,n=p
पञ्चधा पञ्चधा pos=i
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
यानि यद् pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
तानि तद् pos=n,g=n,c=2,n=p
अदृश्यः अदृश्य pos=a,g=m,c=1,n=s
ऽधितिष्ठति अधिष्ठा pos=v,p=3,n=s,l=lat