Original

त्वचा स्पृशति च स्पर्शान्बुद्धिर्विक्रियतेऽसकृत् ।येन संकल्पयत्यर्थं किंचिद्भवति तन्मनः ॥ १९ ॥

Segmented

त्वचा स्पृशति च स्पर्शान् बुद्धिः विक्रियते ऽसकृत् येन संकल्पयति अर्थम् किंचिद् भवति तत् मनः

Analysis

Word Lemma Parse
त्वचा त्वच् pos=n,g=f,c=3,n=s
स्पृशति स्पृश् pos=v,p=3,n=s,l=lat
pos=i
स्पर्शान् स्पर्श pos=n,g=m,c=2,n=p
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
विक्रियते विकृ pos=v,p=3,n=s,l=lat
ऽसकृत् असकृत् pos=i
येन यद् pos=n,g=n,c=3,n=s
संकल्पयति संकल्पय् pos=v,p=3,n=s,l=lat
अर्थम् अर्थ pos=n,g=m,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
भवति भू pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s