Original

येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते ।जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया ॥ १८ ॥

Segmented

येन पश्यति तत् चक्षुः शृणोति श्रोत्रम् उच्यते जिघ्रति घ्राणम् इति आहुः रसम् जानाति जिह्वया

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
शृणोति श्रु pos=v,p=3,n=s,l=lat
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
जिघ्रति घ्रा pos=v,p=3,n=s,l=lat
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
रसम् रस pos=n,g=m,c=2,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
जिह्वया जिह्वा pos=n,g=f,c=3,n=s