Original

एतां बुद्ध्वा नरो बुद्ध्या भूतानामागतिं गतिम् ।समवेक्ष्य शनैश्चैव लभते शममुत्तमम् ॥ १५ ॥

Segmented

एताम् बुद्ध्वा नरो बुद्ध्या भूतानाम् आगतिम् गतिम् समवेक्ष्य शनैस् च एव लभते शमम् उत्तमम्

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
बुद्ध्वा बुध् pos=vi
नरो नर pos=n,g=m,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
आगतिम् आगति pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
समवेक्ष्य समवेक्ष् pos=vi
शनैस् शनैस् pos=i
pos=i
एव एव pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
शमम् शम pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s