Original

ऊर्ध्वं पादतलाभ्यां यदर्वागूर्ध्वं च पश्यति ।एतेन सर्वमेवेदं विद्ध्यभिव्याप्तमन्तरम् ॥ १३ ॥

Segmented

ऊर्ध्वम् पाद-तलाभ्याम् यद् अर्वाग् ऊर्ध्वम् च पश्यति एतेन सर्वम् एव इदम् विद्धि अभिव्याप्तम् अन्तरम्

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
पाद पाद pos=n,comp=y
तलाभ्याम् तल pos=n,g=m,c=3,n=d
यद् यद् pos=n,g=n,c=1,n=s
अर्वाग् अर्वाक् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
एतेन एतद् pos=n,g=n,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
अभिव्याप्तम् अभिव्याप् pos=va,g=n,c=2,n=s,f=part
अन्तरम् अन्तर pos=n,g=n,c=1,n=s