Original

चक्षुरालोकनायैव संशयं कुरुते मनः ।बुद्धिरध्यवसायाय क्षेत्रज्ञः साक्षिवत्स्थितः ॥ १२ ॥

Segmented

चक्षुः आलोकनाय एव संशयम् कुरुते मनः बुद्धिः अध्यवसायाय क्षेत्रज्ञः साक्षि-वत् स्थितः

Analysis

Word Lemma Parse
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
आलोकनाय आलोकन pos=n,g=n,c=4,n=s
एव एव pos=i
संशयम् संशय pos=n,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अध्यवसायाय अध्यवसाय pos=n,g=m,c=4,n=s
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
साक्षि साक्षिन् pos=n,comp=y
वत् वत् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part