Original

इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत ।सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः ॥ ११ ॥

Segmented

इन्द्रियाणि मनः च एव विज्ञानानि अस्य भारत सप्तमी बुद्धिः इति आहुः क्षेत्रज्ञः पुनः अष्टमः

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
मनः मनस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
विज्ञानानि विज्ञान pos=n,g=n,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
सप्तमी सप्तम pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अष्टमः अष्टम pos=a,g=m,c=1,n=s