Original

घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास्त्रयः ।महाभूतानि पञ्चैव षष्ठं तु मन उच्यते ॥ १० ॥

Segmented

घ्रेयम् घ्राणम् शरीरम् च ते तु भूमि-गुणाः त्रयः महाभूतानि पञ्च एव षष्ठम् तु मन उच्यते

Analysis

Word Lemma Parse
घ्रेयम् घ्रा pos=va,g=n,c=1,n=s,f=krtya
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
भूमि भूमि pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
महाभूतानि महाभूत pos=n,g=n,c=1,n=p
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
एव एव pos=i
षष्ठम् षष्ठ pos=a,g=n,c=1,n=s
तु तु pos=i
मन मनस् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat