Original

युधिष्ठिर उवाच ।अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते ।यदध्यात्मं यतश्चैतत्तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच अध्यात्मम् नाम यद् इदम् पुरुषस्य इह चिन्त्यते यद् अध्यात्मम् यतस् च एतत् तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
नाम नाम pos=i
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
इह इह pos=i
चिन्त्यते चिन्तय् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
यतस् यतस् pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s