Original

अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च ।सामान्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते ॥ ९ ॥

Segmented

अतिथीनाम् च सर्वेषाम् प्रेष्याणाम् स्व-जनस्य च सामान्यम् भोजनम् भृत्यैः पुरुषस्य प्रशस्यते

Analysis

Word Lemma Parse
अतिथीनाम् अतिथि pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
प्रेष्याणाम् प्रेष्य pos=n,g=m,c=6,n=p
स्व स्व pos=a,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
pos=i
सामान्यम् सामान्य pos=a,g=n,c=1,n=s
भोजनम् भोजन pos=n,g=n,c=1,n=s
भृत्यैः भृत्य pos=n,g=m,c=3,n=p
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat