Original

शुचिकाममनड्वाहं देवगोष्ठं चतुष्पथम् ।ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम् ॥ ८ ॥

Segmented

शुचि-कामम् अनड्वाहम् देव-गोष्ठम् चतुष्पथम् ब्राह्मणम् धार्मिकम् च एव नित्यम् कुर्यात् प्रदक्षिणम्

Analysis

Word Lemma Parse
शुचि शुचि pos=a,comp=y
कामम् काम pos=n,g=m,c=2,n=s
अनड्वाहम् अनडुह् pos=n,g=,c=2,n=s
देव देव pos=n,comp=y
गोष्ठम् गोष्ठ pos=n,g=m,c=2,n=s
चतुष्पथम् चतुष्पथ pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
नित्यम् नित्यम् pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s