Original

नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि ।देवर्षिनारदप्रोक्तमेतदाचारलक्षणम् ॥ ७ ॥

Segmented

न आर्द्र-पाणिः समुत्तिष्ठेत् न आर्द्र-पादः स्वपेत् निशि देव-ऋषि-नारद-प्रोक्तम् एतद् आचार-लक्षणम्

Analysis

Word Lemma Parse
pos=i
आर्द्र आर्द्र pos=a,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
समुत्तिष्ठेत् समुत्था pos=v,p=3,n=s,l=vidhilin
pos=i
आर्द्र आर्द्र pos=a,comp=y
पादः पाद pos=n,g=m,c=1,n=s
स्वपेत् स्वप् pos=v,p=3,n=s,l=vidhilin
निशि निश् pos=n,g=f,c=7,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
नारद नारद pos=n,comp=y
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
आचार आचार pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s