Original

पञ्चार्द्रो भोजनं कुर्यात्प्राङ्मुखो मौनमास्थितः ।न निन्देदन्नभक्ष्यांश्च स्वाद्वस्वादु च भक्षयेत् ॥ ६ ॥

Segmented

पञ्च-आर्द्रः भोजनम् कुर्यात् प्राच्-मुखः मौनम् आस्थितः न निन्देद् अन्न-भक्ष्यान् च स्वादु-अस्वादु च भक्षयेत्

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,comp=y
आर्द्रः आर्द्र pos=a,g=m,c=1,n=s
भोजनम् भोजन pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
मौनम् मौन pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
pos=i
निन्देद् निन्द् pos=v,p=3,n=s,l=vidhilin
अन्न अन्न pos=n,comp=y
भक्ष्यान् भक्ष्य pos=n,g=m,c=2,n=p
pos=i
स्वादु स्वादु pos=a,comp=y
अस्वादु अस्वादु pos=a,g=n,c=2,n=s
pos=i
भक्षयेत् भक्षय् pos=v,p=3,n=s,l=vidhilin