Original

सूर्यं सदोपतिष्ठेत न स्वप्याद्भास्करोदये ।सायं प्रातर्जपन्संध्यां तिष्ठेत्पूर्वां तथापराम् ॥ ५ ॥

Segmented

सूर्यम् सदा उपतिष्ठेत न स्वप्याद् भास्कर-उदये सायम् प्रातः जपन् संध्याम् तिष्ठेत् पूर्वाम् तथा अपराम्

Analysis

Word Lemma Parse
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
सदा सदा pos=i
उपतिष्ठेत उपस्था pos=v,p=3,n=s,l=vidhilin
pos=i
स्वप्याद् स्वप् pos=v,p=3,n=s,l=vidhilin
भास्कर भास्कर pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
सायम् सायम् pos=i
प्रातः प्रातर् pos=i
जपन् जप् pos=va,g=m,c=1,n=s,f=part
संध्याम् संध्या pos=n,g=f,c=2,n=s
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
तथा तथा pos=i
अपराम् अपर pos=n,g=f,c=2,n=s