Original

शौचमावश्यकं कृत्वा देवतानां च तर्पणम् ।धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत् ॥ ४ ॥

Segmented

शौचम् आवश्यकम् कृत्वा देवतानाम् च तर्पणम् धर्मम् आहुः मनुष्याणाम् उपस्पृश्य नदीम् तरेत्

Analysis

Word Lemma Parse
शौचम् शौच pos=n,g=n,c=2,n=s
आवश्यकम् आवश्यक pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
देवतानाम् देवता pos=n,g=f,c=6,n=p
pos=i
तर्पणम् तर्पण pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
उपस्पृश्य उपस्पृश् pos=vi
नदीम् नदी pos=n,g=f,c=2,n=s
तरेत् तृ pos=v,p=3,n=s,l=vidhilin