Original

देवा योनिर्मनुष्याणां देवानाममृतं दिवि ।प्रेत्यभावे सुखं धर्माच्छश्वत्तैरुपभुज्यते ॥ ३२ ॥

Segmented

देवा योनिः मनुष्याणाम् देवानाम् अमृतम् दिवि प्रेत्यभावे सुखम् धर्मतः शश्वत् तैः उपभुज्यते

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
योनिः योनि pos=n,g=m,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
अमृतम् अमृत pos=n,g=n,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
प्रेत्यभावे प्रेत्यभाव pos=n,g=m,c=7,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
शश्वत् शश्वत् pos=i
तैः तद् pos=n,g=m,c=3,n=p
उपभुज्यते उपभुज् pos=v,p=3,n=s,l=lat