Original

एक एव चरेद्धर्मं नास्ति धर्मे सहायता ।केवलं विधिमासाद्य सहायः किं करिष्यति ॥ ३१ ॥

Segmented

एक एव चरेद् धर्मम् न अस्ति धर्मे सहाय-ता केवलम् विधिम् आसाद्य सहायः किम् करिष्यति

Analysis

Word Lemma Parse
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
धर्मे धर्म pos=n,g=m,c=7,n=s
सहाय सहाय pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
केवलम् केवल pos=a,g=m,c=2,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
सहायः सहाय pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt