Original

मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः ।तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत् ॥ ३० ॥

Segmented

मानसम् सर्व-भूतानाम् धर्मम् आहुः मनीषिणः तस्मात् सर्वेषु भूतेषु मनसा शिवम् आचरेत्

Analysis

Word Lemma Parse
मानसम् मानस pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=m,c=6,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
शिवम् शिव pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin