Original

पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः ।राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः ॥ ३ ॥

Segmented

पुरीषम् यदि वा मूत्रम् ये न कुर्वन्ति मानवाः राजमार्गे गवाम् मध्ये धान्य-मध्ये च ते शुभाः

Analysis

Word Lemma Parse
पुरीषम् पुरीष pos=n,g=n,c=2,n=s
यदि यदि pos=i
वा वा pos=i
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p
राजमार्गे राजमार्ग pos=n,g=m,c=7,n=s
गवाम् गो pos=n,g=,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
धान्य धान्य pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
शुभाः शुभ pos=a,g=m,c=1,n=p