Original

आशया संचितं द्रव्यं यत्काले नेह भुज्यते ।तद्बुधा न प्रशंसन्ति मरणं न प्रतीक्षते ॥ २९ ॥

Segmented

आशया संचितम् द्रव्यम् यत् काले न इह भुज्यते तद् बुधा न प्रशंसन्ति मरणम् न प्रतीक्षते

Analysis

Word Lemma Parse
आशया आशा pos=n,g=f,c=3,n=s
संचितम् संचि pos=va,g=n,c=1,n=s,f=part
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
pos=i
इह इह pos=i
भुज्यते भुज् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
बुधा बुध pos=a,g=m,c=1,n=p
pos=i
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
मरणम् मरण pos=n,g=n,c=2,n=s
pos=i
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat