Original

पापं कृतं न स्मरतीह मूढो विवर्तमानस्य तदेति कर्तुः ।राहुर्यथा चन्द्रमुपैति चापि तथाबुधं पापमुपैति कर्म ॥ २८ ॥

Segmented

पापम् कृतम् न स्मरति इह मूढो विवर्तमानस्य तद् एति कर्तुः राहुः यथा चन्द्रम् उपैति च अपि तथा अबुधम् पापम् उपैति कर्म

Analysis

Word Lemma Parse
पापम् पाप pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
pos=i
स्मरति स्मृ pos=v,p=3,n=s,l=lat
इह इह pos=i
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
विवर्तमानस्य विवृत् pos=va,g=m,c=6,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
एति pos=v,p=3,n=s,l=lat
कर्तुः कर्तृ pos=a,g=m,c=6,n=s
राहुः राहु pos=n,g=m,c=1,n=s
यथा यथा pos=i
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
तथा तथा pos=i
अबुधम् अबुध pos=a,g=m,c=2,n=s
पापम् पाप pos=a,g=n,c=1,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=1,n=s