Original

ज्ञानपूर्वं कृतं पापं छादयन्त्यबहुश्रुताः ।नैनं मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः ॥ २६ ॥

Segmented

ज्ञान-पूर्वम् कृतम् पापम् छादयन्ति अबहु-श्रुताः न एनम् मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
पूर्वम् पूर्वम् pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
पापम् पाप pos=n,g=n,c=2,n=s
छादयन्ति छादय् pos=v,p=3,n=p,l=lat
अबहु अबहु pos=a,comp=y
श्रुताः श्रुत pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
त्रिदिवौकसः त्रिदिवौकस् pos=n,g=m,c=1,n=p