Original

प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् ।सुतस्त्रिया च शयनं सहभोज्यं च वर्जयेत् ॥ २३ ॥

Segmented

प्रति आदित्यम् न मेहेत न पश्येद् आत्मनः शकृत् सुत-स्त्रिया च शयनम् सह भोज्यम् च वर्जयेत्

Analysis

Word Lemma Parse
प्रति प्रति pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
pos=i
मेहेत मिह् pos=v,p=3,n=s,l=vidhilin
pos=i
पश्येद् पश् pos=v,p=3,n=s,l=vidhilin
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शकृत् शकृत् pos=n,g=,c=1,n=s
सुत सुत pos=n,comp=y
स्त्रिया स्त्री pos=n,g=f,c=3,n=s
pos=i
शयनम् शयन pos=n,g=n,c=2,n=s
सह सह pos=i
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin