Original

श्मश्रुकर्मणि संप्राप्ते क्षुते स्नानेऽथ भोजने ।व्याधितानां च सर्वेषामायुष्यमभिनन्दनम् ॥ २२ ॥

Segmented

श्मश्रुकर्मणि सम्प्राप्ते क्षुते स्नाने ऽथ भोजने व्याधितानाम् च सर्वेषाम् आयुष्यम् अभिनन्दनम्

Analysis

Word Lemma Parse
श्मश्रुकर्मणि श्मश्रुकर्मन् pos=n,g=n,c=7,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=n,c=7,n=s,f=part
क्षुते क्षुत pos=n,g=n,c=7,n=s
स्नाने स्नान pos=n,g=n,c=7,n=s
ऽथ अथ pos=i
भोजने भोजन pos=n,g=n,c=7,n=s
व्याधितानाम् व्याधित pos=a,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
आयुष्यम् आयुष्य pos=a,g=n,c=1,n=s
अभिनन्दनम् अभिनन्दन pos=n,g=n,c=1,n=s