Original

संपन्नं भोजने नित्यं पानीये तर्पणं तथा ।सुशृतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा ॥ २१ ॥

Segmented

सम्पन्नम् भोजने नित्यम् पानीये तर्पणम् तथा सु शृतम् पायसे ब्रूयाद् यवाग्वाम् कृसरे तथा

Analysis

Word Lemma Parse
सम्पन्नम् सम्पद् pos=va,g=n,c=1,n=s,f=part
भोजने भोजन pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
पानीये पानीय pos=n,g=n,c=7,n=s
तर्पणम् तर्पण pos=n,g=n,c=1,n=s
तथा तथा pos=i
सु सु pos=i
शृतम् श्री pos=va,g=n,c=1,n=s,f=part
पायसे पायस pos=n,g=m,c=7,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
यवाग्वाम् यवागू pos=n,g=f,c=7,n=s
कृसरे कृसर pos=n,g=n,c=7,n=s
तथा तथा pos=i