Original

भीष्म उवाच ।दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः ।असन्तो ह्यभिविख्याताः सन्तश्चाचारलक्षणाः ॥ २ ॥

Segmented

भीष्म उवाच दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रिय-साहसाः असन्तो हि अभिविख्याताः सन्तः च आचार-लक्षणाः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुराचारा दुराचार pos=a,g=m,c=1,n=p
दुर्विचेष्टा दुर्विचेष्ट pos=a,g=m,c=1,n=p
दुष्प्रज्ञाः दुष्प्रज्ञ pos=a,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
साहसाः साहस pos=n,g=m,c=1,n=p
असन्तो असत् pos=a,g=m,c=1,n=p
हि हि pos=i
अभिविख्याताः अभिविख्या pos=va,g=m,c=1,n=p,f=part
सन्तः सत् pos=a,g=m,c=1,n=p
pos=i
आचार आचार pos=n,comp=y
लक्षणाः लक्षण pos=n,g=m,c=1,n=p